- वधूः _vadhūḥ
- वधूः f. [उह्यते पितृगेहात् पतिगृहं वह्-ऊधुक् च; cf. Uṇ.1.83]1 A bride; वरः स वध्वा सह राजमार्गं प्राप ध्वजच्छायनिवारितो- ष्णम् R.7.4,19; समानयंस्तुल्यगुणं वधूवरं चिरस्य वाच्यं न गतः प्रजापतिः Ś.5.15; Ku.6.82.-2 A wife, spouse; इथ नमति वः सर्वांस्त्रिलोचनवधूरिति Ku.6.89; R.1.9.-3 A daughter-in-law; एषा च रघुकुलमहत्तराणां वधूः U.4;4. 16; तेषां वधूस्त्वमसि नन्दिनि पार्थिवानाम् 1.9.-4 A female, maiden, woman in general; हरिरिह मुग्धवधूनिकरे विलासिनि विलसति केलिपरे Gīt.1; स्वयशांसि विक्रमवतामवतां न वधूष्वघानि विमृशन्ति धियः Ki.6.45; N.22.47; Me.16,49,67.-5 The wife of a younger relation, a younger female relation.-6 The female of any animal; मृगवधूः a doe; व्याघ्रवधूः, गजवधूः &c.-Comp. -कालः The time during which a woman is held to be a bride.-गृहप्रवेशः, -प्रवेशः the ceremony of a bride's entrance into her husband's house.-जनः a wife; female, woman.-पक्षः the party of the bride (at a wedding).-वरम् a newly married couple.-वस्त्रम् bridal apparel, nuptial attire.-वासस् n. a bride's undergarment.
Sanskrit-English dictionary. 2013.