वधूः _vadhūḥ

वधूः _vadhūḥ
वधूः f. [उह्यते पितृगेहात् पतिगृहं वह्-ऊधुक् च; cf. Uṇ.1.83]
1 A bride; वरः स वध्वा सह राजमार्गं प्राप ध्वजच्छायनिवारितो- ष्णम् R.7.4,19; समानयंस्तुल्यगुणं वधूवरं चिरस्य वाच्यं न गतः प्रजापतिः Ś.5.15; Ku.6.82.
-2 A wife, spouse; इथ नमति वः सर्वांस्त्रिलोचनवधूरिति Ku.6.89; R.1.9.
-3 A daughter-in-law; एषा च रघुकुलमहत्तराणां वधूः U.4;4. 16; तेषां वधूस्त्वमसि नन्दिनि पार्थिवानाम् 1.9.
-4 A female, maiden, woman in general; हरिरिह मुग्धवधूनिकरे विलासिनि विलसति केलिपरे Gīt.1; स्वयशांसि विक्रमवतामवतां न वधूष्वघानि विमृशन्ति धियः Ki.6.45; N.22.47; Me.16,49,67.
-5 The wife of a younger relation, a younger female relation.
-6 The female of any animal; मृगवधूः a doe; व्याघ्रवधूः, गजवधूः &c.
-Comp. -कालः The time during which a woman is held to be a bride.
-गृहप्रवेशः, -प्रवेशः the ceremony of a bride's entrance into her husband's house.
-जनः a wife; female, woman.
-पक्षः the party of the bride (at a wedding).
-वरम् a newly married couple.
-वस्त्रम् bridal apparel, nuptial attire.
-वासस् n. a bride's undergarment.

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужна курсовая?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”